Shabd Roop of Sena (Akarant Striling)


What is Shabd Roop of Sena? Know below (शब्द रूप) shabd roop of sena in sanskrit grammar. सेना ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासेनासेनेसेनाः
द्वितीयासेनाम्सेनेसेनाः
तृतीयासेनयासेनाभ्याम्सेनाभिः
चर्तुथीसेनायैसेनाभ्याम्सेनाभ्यः
पन्चमीसेनायाःसेनाभ्याम्सेनाभ्यः
षष्ठीसेनायाःसेनयोःसेनानाम्
सप्तमीसेनायाम्सेनयोःसेनासु
सम्बोधनहे सेनेहे सेनेहे सेनाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Senani
(सेनानी)
Setu
(सेतु - उकारान्त पुंल्लिंग)
Shadanan
(षडानन - अकारान्त पुंल्लिंग)
Shashak
(शशकः)
Shatru
(शत्रु - उकारान्त पुंल्लिंग)
Sher
(शेर)
Shobha
(शोभा - अकारान्त स्त्रीलिंग)
Shobhan
(शोभन - नपुंसकलिंग विशेषण शब्द)
Shobhan
(शोभन - पुंल्लिंग विशेषण शब्द)
Shobhan
(शोभन - स्त्रीलिंग विशेषण शब्द)
Singh
(सिंह)
Sita
(सीता - अकारान्त स्त्रीलिंग)
Stri
(स्त्री)
Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :